A 150-13 Kāmeśvarīrahasya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 150/13
Title: Kāmeśvarīrahasya
Dimensions: 31 x 12.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4903
Remarks:
Reel No. A 150-13 Inventory No. 29989
Title Kāmeśvarīrahasya
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.0 x 12.5 cm
Folios 11
Lines per Folio 13
Foliation figures in the upper left-hand margin under the abbreviation
kāmeśvarīra.pū. and in the lower right-hand margin under
the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/4903
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śrīkāmeśvarītripurāyai || ||
atha bhairavītantre || taduktaṃ śāradātilake ||
ajñānatimiradhvaṃsi saṃsmarārṇavatārakam ||
ānandabījam avatād atarkyenduḥ puraṃ mahaḥ (2) || 1 ||
atha vakṣye mahāvidyāṃ tripurām atigopitām ||
yāṃ jñātvā siddhasaṃghānām adhipo jāyate naraḥ || 2 ||
tatrādau prathamamanus tāvad (bālāvidyām) āha || sūryaḥ svaraṃ samuccārya bindunādaka(3)lānvitām | svarāntaṃ pṛthivīsaṃsthaṃ sūryasvaravibhūṣitam || (fol. 1v1–3)
End
arjuno bhīmasenaś ca droṇācāryo jayadrathaḥ |
duryodhanas tathā kuntī sītā ca rukmiṇī tathā |
satya(8)bhāmā draupadī ca urvaśī ca tilottamā |
puṣpadanto mahābuddho vāṇaḥ kālaś ca mandaraḥ |
kailāśekṣurasaḥ sindhuś codadhir himavāṃs tathā |
nāradaś ca mahāvīraḥ kalpavṛkṣaḥ susādhakāḥ |
mahāvi(9)dyāprasādena svasvakāmasamanvitāḥ || || (fol. 11v7–9)
Colophon
iti śrīkāmeśvarīrahasye daśamaprakaraṇaṃ sampūrṇaṃ śubham || 10 || || (fol. 11v9)
Microfilm Details
Reel No. A 150/13
Date of Filming 08-10-1971
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 7v–8r
Catalogued by BK/SG
Date 08-05-2006
Bibliography