A 150-13 Kāmeśvarīrahasya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 150/13
Title: Kāmeśvarīrahasya
Dimensions: 31 x 12.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/4903
Remarks:


Reel No. A 150-13 Inventory No. 29989

Title Kāmeśvarīrahasya

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.5 cm

Folios 11

Lines per Folio 13

Foliation figures in the upper left-hand margin under the abbreviation

kāmeśvarīra.pū. and in the lower right-hand margin under

the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/4903

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīkāmeśvarītripurāyai || ||

atha bhairavītantre || taduktaṃ śāradātilake ||

ajñānatimiradhvaṃsi saṃsmarārṇavatārakam ||

ānandabījam avatād atarkyenduḥ puraṃ mahaḥ (2) || 1 ||

atha vakṣye mahāvidyāṃ tripurām atigopitām ||

yāṃ jñātvā siddhasaṃghānām adhipo jāyate naraḥ || 2 ||

tatrādau prathamamanus tāvad (bālāvidyām) āha || sūryaḥ svaraṃ samuccārya bindunādaka(3)lānvitām | svarāntaṃ pṛthivīsaṃsthaṃ sūryasvaravibhūṣitam || (fol. 1v1–3)

End

arjuno bhīmasenaś ca droṇācāryo jayadrathaḥ |

duryodhanas tathā kuntī sītā ca rukmiṇī tathā |

satya(8)bhāmā draupadī ca urvaśī ca tilottamā |

puṣpadanto mahābuddho vāṇaḥ kālaś ca mandaraḥ |

kailāśekṣurasaḥ sindhuś codadhir himavāṃs tathā |

nāradaś ca mahāvīraḥ kalpavṛkṣaḥ susādhakāḥ |

mahāvi(9)dyāprasādena svasvakāmasamanvitāḥ || || (fol. 11v7–9)

Colophon

iti śrīkāmeśvarīrahasye daśamaprakaraṇaṃ sampūrṇaṃ śubham || 10 || || (fol. 11v9)

Microfilm Details

Reel No. A 150/13

Date of Filming 08-10-1971

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 7v–8r

Catalogued by BK/SG

Date 08-05-2006

Bibliography